Chapter 3,Verse 36


अर्जुन उवाच
अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः
अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः

**

Transliteration

arjuna uvāca
atha kena prayukto'yaṁ pāpaṁ carati pūruṣaḥ,
anicchannapi vārṣṇeya balādiva niyojitaḥ.

**

Anvaya

अर्जुन उवाच - अथ हे वार्ष्णेय! अयं पूरुषः अनिच्छन्अपि बलात्नियोजितः इव केन प्रयुक्तः, पापम्चरति?

**

Padaccheda

अर्जुनः उवाच
अथ केन प्रयुक्तः अयं पापम् चरति पूरुषः
अनिच्छन् अपि वार्ष्णेय बलात् इव नियोजितः

**

Sri Aurobindo’s Interpretation

Arjuna said:- But (if there is no fault in following our Nature) what is this in us that drives a man to sin, as if by force, even against his own struggling will, O Varshneya?

**

Hindi Interpretation

अर्जुन ने कहा— हे वृष्णिवंश में उत्पत्न हुए श्रीकृष्णजी ! यदि अपनी प्रकृति के अनुसार कर्म करने में कोई दोष नहीं है तो यह मनुष्य किससे चालित हुआ, यहाँ तक कि अपनी संघर्ष करती हुई इच्छा के विरुद्ध मानो बलपूर्वक नियुक्त किया जाता हुआ पाप कर्म करता है।