चंचलं हि मनः कृष्ण प्रमाथि बलवद् दृढम् ।
तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥
**
caṁcalaṁ hi manaḥ kṛṣṇa pramāthi balavad dṛḍham,
tasyāhaṁ nigrahaṁ manye vāyoriva suduṣkaram.
**
हे कृष्ण! हि मनः चञ्चलम् प्रमाथि दृढम् बलवत्, तस्य निग्रहम् वायोः इव, सुदुष्करम् अहम् मन्ये।
**
चञ्चलम् हि मनः कृष्ण प्रमाथि बलवत् दृढम् ।
तस्य अहम् निग्रहम् मन्ये वायोः इव सुदुष्करम् ॥
**
Restless indeed is the mind, O Krishna; it is vehement, strong and unconquerable; I deem it as hard to control as the wind.
**
क्योंकि हे कृष्ण ! मन चंचल स्वभाव का, शरीर और इन्द्रियों को उत्तेजित करके मथ डालने वाला, बलवान् और हठीला है । उसके निग्रह करने को मैं वायु के रोकने के समान बहुत अधिक कठिन मानता हूं।