Chapter 6,Verse 34


चंचलं हि मनः कृष्ण प्रमाथि बलवद् दृढम्
तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम्

**

Transliteration

caṁcalaṁ hi manaḥ kṛṣṇa pramāthi balavad dṛḍham,
tasyāhaṁ nigrahaṁ manye vāyoriva suduṣkaram.

**

Anvaya

हे कृष्ण! हि मनः चञ्चलम्प्रमाथि दृढम्बलवत्‌, तस्य निग्रहम्वायोः इव, सुदुष्करम्अहम्मन्ये

**

Padaccheda

चञ्चलम् हि मनः कृष्ण प्रमाथि बलवत् दृढम्
तस्य अहम् निग्रहम् मन्ये वायोः इव सुदुष्करम्

**

Sri Aurobindo’s Interpretation

Restless indeed is the mind, O Krishna; it is vehement, strong and unconquerable; I deem it as hard to control as the wind.

**

Hindi Interpretation

क्योंकि हे कृष्ण ! मन चंचल स्वभाव का, शरीर और इन्द्रियों को उत्तेजित करके मथ डालने वाला, बलवान् और हठीला है । उसके निग्रह करने को मैं वायु के रोकने के समान बहुत अधिक कठिन मानता हूं।